The Sanskrit Reader Companion

Show Summary of Solutions

Input: daivādhīnam jagat sarvam mantrādhīnam tu daivatam tanmantram brāhmaṇādhīnam brāhmaṇaḥ mama daivatam

Sentence: दैवाधीनम् जगत् सर्वम् मन्त्राधीनम् तु दैवतम् तन्मन्त्रम् ब्राह्मणाधीनम् ब्राह्मणः मम दैवतम्
दैव अधीनम् जगत् सर्वम् मन्त्र अधीनम् तु दैवतम् तत् मन्त्रम् ब्राह्मण अधीनम् ब्राह्मणः मम दैवतम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria